वांछित मन्त्र चुनें

मा नो॒ मर्ता॑य रि॒पवे॑ रक्ष॒स्विने॒ माघशं॑साय रीरधः । अस्रे॑धद्भिस्त॒रणि॑भिर्यविष्ठ्य शि॒वेभि॑: पाहि पा॒युभि॑: ॥

अंग्रेज़ी लिप्यंतरण

mā no martāya ripave rakṣasvine māghaśaṁsāya rīradhaḥ | asredhadbhis taraṇibhir yaviṣṭhya śivebhiḥ pāhi pāyubhiḥ ||

पद पाठ

मा । नः॒ । मर्ता॑य । रि॒पवे॑ । र॒क्ष॒स्विने॑ । मा । अ॒घऽशं॑साय । री॒र॒धः॒ । अस्रे॑धत्ऽभिः । त॒रणि॑ऽभिः । य॒वि॒ष्ठ्य॒ । शि॒वेभिः॑ । पा॒हि॒ । पा॒युऽभिः॑ ॥ ८.६०.८

ऋग्वेद » मण्डल:8» सूक्त:60» मन्त्र:8 | अष्टक:6» अध्याय:4» वर्ग:33» मन्त्र:3 | मण्डल:8» अनुवाक:7» मन्त्र:8


बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - (अग्ने) हे अग्ने (त्रातः) हे रक्षक ! (त्वम्+इत्) तू ही (सप्रथाः) सबसे बड़ा और विस्तीर्ण है, तू (ऋतः) सत्य है, (कविः) तू महाकवि है। (समिधान) हे जगद्दीपक (दीदिवः) हे जगद्भासक ! (त्वाम्) तुझको ही (विप्रासः) मेधाविगण तथा (वेधसः) कर्मविधातृगण आचार्य्यादिक महापुरुष (आ विवासन्ति) सेवते हैं ॥५॥
भावार्थभाषाः - जिस परमेश्वर को सब ही सेवते हैं, हे मनुष्यो ! तुम भी उसी की सेवा करो, जो सत्यरूप और महाकवि है, जिससे बड़ा कोई नहीं ॥५॥
बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - हे अग्ने ! हे त्रातः ! त्वमित्=त्वमेव। सप्रथाः=सर्वतः पृथुः। असि। त्वमृतः सत्योऽसि। त्वं कविः। हे समिधान=जगद्दीपक ! हे दीदिवः=हे जगद्भासक ! त्वामेव। विप्रासः मेधाविनः। वेधसः=कर्मविधातारश्च। आ विवासन्ति=सेवन्ते ॥५॥